| Singular | Dual | Plural |
Nominative |
नराधारा
narādhārā
|
नराधारे
narādhāre
|
नराधाराः
narādhārāḥ
|
Vocative |
नराधारे
narādhāre
|
नराधारे
narādhāre
|
नराधाराः
narādhārāḥ
|
Accusative |
नराधाराम्
narādhārām
|
नराधारे
narādhāre
|
नराधाराः
narādhārāḥ
|
Instrumental |
नराधारया
narādhārayā
|
नराधाराभ्याम्
narādhārābhyām
|
नराधाराभिः
narādhārābhiḥ
|
Dative |
नराधारायै
narādhārāyai
|
नराधाराभ्याम्
narādhārābhyām
|
नराधाराभ्यः
narādhārābhyaḥ
|
Ablative |
नराधारायाः
narādhārāyāḥ
|
नराधाराभ्याम्
narādhārābhyām
|
नराधाराभ्यः
narādhārābhyaḥ
|
Genitive |
नराधारायाः
narādhārāyāḥ
|
नराधारयोः
narādhārayoḥ
|
नराधाराणाम्
narādhārāṇām
|
Locative |
नराधारायाम्
narādhārāyām
|
नराधारयोः
narādhārayoḥ
|
नराधारासु
narādhārāsu
|