| Singular | Dual | Plural |
Nominativo |
नराधारा
narādhārā
|
नराधारे
narādhāre
|
नराधाराः
narādhārāḥ
|
Vocativo |
नराधारे
narādhāre
|
नराधारे
narādhāre
|
नराधाराः
narādhārāḥ
|
Acusativo |
नराधाराम्
narādhārām
|
नराधारे
narādhāre
|
नराधाराः
narādhārāḥ
|
Instrumental |
नराधारया
narādhārayā
|
नराधाराभ्याम्
narādhārābhyām
|
नराधाराभिः
narādhārābhiḥ
|
Dativo |
नराधारायै
narādhārāyai
|
नराधाराभ्याम्
narādhārābhyām
|
नराधाराभ्यः
narādhārābhyaḥ
|
Ablativo |
नराधारायाः
narādhārāyāḥ
|
नराधाराभ्याम्
narādhārābhyām
|
नराधाराभ्यः
narādhārābhyaḥ
|
Genitivo |
नराधारायाः
narādhārāyāḥ
|
नराधारयोः
narādhārayoḥ
|
नराधाराणाम्
narādhārāṇām
|
Locativo |
नराधारायाम्
narādhārāyām
|
नराधारयोः
narādhārayoḥ
|
नराधारासु
narādhārāsu
|