| Singular | Dual | Plural |
Nominative |
नराधिपः
narādhipaḥ
|
नराधिपौ
narādhipau
|
नराधिपाः
narādhipāḥ
|
Vocative |
नराधिप
narādhipa
|
नराधिपौ
narādhipau
|
नराधिपाः
narādhipāḥ
|
Accusative |
नराधिपम्
narādhipam
|
नराधिपौ
narādhipau
|
नराधिपान्
narādhipān
|
Instrumental |
नराधिपेन
narādhipena
|
नराधिपाभ्याम्
narādhipābhyām
|
नराधिपैः
narādhipaiḥ
|
Dative |
नराधिपाय
narādhipāya
|
नराधिपाभ्याम्
narādhipābhyām
|
नराधिपेभ्यः
narādhipebhyaḥ
|
Ablative |
नराधिपात्
narādhipāt
|
नराधिपाभ्याम्
narādhipābhyām
|
नराधिपेभ्यः
narādhipebhyaḥ
|
Genitive |
नराधिपस्य
narādhipasya
|
नराधिपयोः
narādhipayoḥ
|
नराधिपानाम्
narādhipānām
|
Locative |
नराधिपे
narādhipe
|
नराधिपयोः
narādhipayoḥ
|
नराधिपेषु
narādhipeṣu
|