Sanskrit tools

Sanskrit declension


Declension of नराधिप narādhipa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नराधिपः narādhipaḥ
नराधिपौ narādhipau
नराधिपाः narādhipāḥ
Vocative नराधिप narādhipa
नराधिपौ narādhipau
नराधिपाः narādhipāḥ
Accusative नराधिपम् narādhipam
नराधिपौ narādhipau
नराधिपान् narādhipān
Instrumental नराधिपेन narādhipena
नराधिपाभ्याम् narādhipābhyām
नराधिपैः narādhipaiḥ
Dative नराधिपाय narādhipāya
नराधिपाभ्याम् narādhipābhyām
नराधिपेभ्यः narādhipebhyaḥ
Ablative नराधिपात् narādhipāt
नराधिपाभ्याम् narādhipābhyām
नराधिपेभ्यः narādhipebhyaḥ
Genitive नराधिपस्य narādhipasya
नराधिपयोः narādhipayoḥ
नराधिपानाम् narādhipānām
Locative नराधिपे narādhipe
नराधिपयोः narādhipayoḥ
नराधिपेषु narādhipeṣu