| Singular | Dual | Plural |
Nominativo |
नराधिपः
narādhipaḥ
|
नराधिपौ
narādhipau
|
नराधिपाः
narādhipāḥ
|
Vocativo |
नराधिप
narādhipa
|
नराधिपौ
narādhipau
|
नराधिपाः
narādhipāḥ
|
Acusativo |
नराधिपम्
narādhipam
|
नराधिपौ
narādhipau
|
नराधिपान्
narādhipān
|
Instrumental |
नराधिपेन
narādhipena
|
नराधिपाभ्याम्
narādhipābhyām
|
नराधिपैः
narādhipaiḥ
|
Dativo |
नराधिपाय
narādhipāya
|
नराधिपाभ्याम्
narādhipābhyām
|
नराधिपेभ्यः
narādhipebhyaḥ
|
Ablativo |
नराधिपात्
narādhipāt
|
नराधिपाभ्याम्
narādhipābhyām
|
नराधिपेभ्यः
narādhipebhyaḥ
|
Genitivo |
नराधिपस्य
narādhipasya
|
नराधिपयोः
narādhipayoḥ
|
नराधिपानाम्
narādhipānām
|
Locativo |
नराधिपे
narādhipe
|
नराधिपयोः
narādhipayoḥ
|
नराधिपेषु
narādhipeṣu
|