Singular | Dual | Plural | |
Nominative |
नरान्तः
narāntaḥ |
नरान्तौ
narāntau |
नरान्ताः
narāntāḥ |
Vocative |
नरान्त
narānta |
नरान्तौ
narāntau |
नरान्ताः
narāntāḥ |
Accusative |
नरान्तम्
narāntam |
नरान्तौ
narāntau |
नरान्तान्
narāntān |
Instrumental |
नरान्तेन
narāntena |
नरान्ताभ्याम्
narāntābhyām |
नरान्तैः
narāntaiḥ |
Dative |
नरान्ताय
narāntāya |
नरान्ताभ्याम्
narāntābhyām |
नरान्तेभ्यः
narāntebhyaḥ |
Ablative |
नरान्तात्
narāntāt |
नरान्ताभ्याम्
narāntābhyām |
नरान्तेभ्यः
narāntebhyaḥ |
Genitive |
नरान्तस्य
narāntasya |
नरान्तयोः
narāntayoḥ |
नरान्तानाम्
narāntānām |
Locative |
नरान्ते
narānte |
नरान्तयोः
narāntayoḥ |
नरान्तेषु
narānteṣu |