Sanskrit tools

Sanskrit declension


Declension of नरान्त narānta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरान्तः narāntaḥ
नरान्तौ narāntau
नरान्ताः narāntāḥ
Vocative नरान्त narānta
नरान्तौ narāntau
नरान्ताः narāntāḥ
Accusative नरान्तम् narāntam
नरान्तौ narāntau
नरान्तान् narāntān
Instrumental नरान्तेन narāntena
नरान्ताभ्याम् narāntābhyām
नरान्तैः narāntaiḥ
Dative नरान्ताय narāntāya
नरान्ताभ्याम् narāntābhyām
नरान्तेभ्यः narāntebhyaḥ
Ablative नरान्तात् narāntāt
नरान्ताभ्याम् narāntābhyām
नरान्तेभ्यः narāntebhyaḥ
Genitive नरान्तस्य narāntasya
नरान्तयोः narāntayoḥ
नरान्तानाम् narāntānām
Locative नरान्ते narānte
नरान्तयोः narāntayoḥ
नरान्तेषु narānteṣu