Singular | Dual | Plural | |
Nominativo |
नरान्तः
narāntaḥ |
नरान्तौ
narāntau |
नरान्ताः
narāntāḥ |
Vocativo |
नरान्त
narānta |
नरान्तौ
narāntau |
नरान्ताः
narāntāḥ |
Acusativo |
नरान्तम्
narāntam |
नरान्तौ
narāntau |
नरान्तान्
narāntān |
Instrumental |
नरान्तेन
narāntena |
नरान्ताभ्याम्
narāntābhyām |
नरान्तैः
narāntaiḥ |
Dativo |
नरान्ताय
narāntāya |
नरान्ताभ्याम्
narāntābhyām |
नरान्तेभ्यः
narāntebhyaḥ |
Ablativo |
नरान्तात्
narāntāt |
नरान्ताभ्याम्
narāntābhyām |
नरान्तेभ्यः
narāntebhyaḥ |
Genitivo |
नरान्तस्य
narāntasya |
नरान्तयोः
narāntayoḥ |
नरान्तानाम्
narāntānām |
Locativo |
नरान्ते
narānte |
नरान्तयोः
narāntayoḥ |
नरान्तेषु
narānteṣu |