| Singular | Dual | Plural |
Nominative |
नरान्तकः
narāntakaḥ
|
नरान्तकौ
narāntakau
|
नरान्तकाः
narāntakāḥ
|
Vocative |
नरान्तक
narāntaka
|
नरान्तकौ
narāntakau
|
नरान्तकाः
narāntakāḥ
|
Accusative |
नरान्तकम्
narāntakam
|
नरान्तकौ
narāntakau
|
नरान्तकान्
narāntakān
|
Instrumental |
नरान्तकेन
narāntakena
|
नरान्तकाभ्याम्
narāntakābhyām
|
नरान्तकैः
narāntakaiḥ
|
Dative |
नरान्तकाय
narāntakāya
|
नरान्तकाभ्याम्
narāntakābhyām
|
नरान्तकेभ्यः
narāntakebhyaḥ
|
Ablative |
नरान्तकात्
narāntakāt
|
नरान्तकाभ्याम्
narāntakābhyām
|
नरान्तकेभ्यः
narāntakebhyaḥ
|
Genitive |
नरान्तकस्य
narāntakasya
|
नरान्तकयोः
narāntakayoḥ
|
नरान्तकानाम्
narāntakānām
|
Locative |
नरान्तके
narāntake
|
नरान्तकयोः
narāntakayoḥ
|
नरान्तकेषु
narāntakeṣu
|