Sanskrit tools

Sanskrit declension


Declension of नरान्तक narāntaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरान्तकः narāntakaḥ
नरान्तकौ narāntakau
नरान्तकाः narāntakāḥ
Vocative नरान्तक narāntaka
नरान्तकौ narāntakau
नरान्तकाः narāntakāḥ
Accusative नरान्तकम् narāntakam
नरान्तकौ narāntakau
नरान्तकान् narāntakān
Instrumental नरान्तकेन narāntakena
नरान्तकाभ्याम् narāntakābhyām
नरान्तकैः narāntakaiḥ
Dative नरान्तकाय narāntakāya
नरान्तकाभ्याम् narāntakābhyām
नरान्तकेभ्यः narāntakebhyaḥ
Ablative नरान्तकात् narāntakāt
नरान्तकाभ्याम् narāntakābhyām
नरान्तकेभ्यः narāntakebhyaḥ
Genitive नरान्तकस्य narāntakasya
नरान्तकयोः narāntakayoḥ
नरान्तकानाम् narāntakānām
Locative नरान्तके narāntake
नरान्तकयोः narāntakayoḥ
नरान्तकेषु narāntakeṣu