Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नरान्तक narāntaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नरान्तकः narāntakaḥ
नरान्तकौ narāntakau
नरान्तकाः narāntakāḥ
Vocativo नरान्तक narāntaka
नरान्तकौ narāntakau
नरान्तकाः narāntakāḥ
Acusativo नरान्तकम् narāntakam
नरान्तकौ narāntakau
नरान्तकान् narāntakān
Instrumental नरान्तकेन narāntakena
नरान्तकाभ्याम् narāntakābhyām
नरान्तकैः narāntakaiḥ
Dativo नरान्तकाय narāntakāya
नरान्तकाभ्याम् narāntakābhyām
नरान्तकेभ्यः narāntakebhyaḥ
Ablativo नरान्तकात् narāntakāt
नरान्तकाभ्याम् narāntakābhyām
नरान्तकेभ्यः narāntakebhyaḥ
Genitivo नरान्तकस्य narāntakasya
नरान्तकयोः narāntakayoḥ
नरान्तकानाम् narāntakānām
Locativo नरान्तके narāntake
नरान्तकयोः narāntakayoḥ
नरान्तकेषु narāntakeṣu