Sanskrit tools

Sanskrit declension


Declension of नराशन narāśana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नराशनः narāśanaḥ
नराशनौ narāśanau
नराशनाः narāśanāḥ
Vocative नराशन narāśana
नराशनौ narāśanau
नराशनाः narāśanāḥ
Accusative नराशनम् narāśanam
नराशनौ narāśanau
नराशनान् narāśanān
Instrumental नराशनेन narāśanena
नराशनाभ्याम् narāśanābhyām
नराशनैः narāśanaiḥ
Dative नराशनाय narāśanāya
नराशनाभ्याम् narāśanābhyām
नराशनेभ्यः narāśanebhyaḥ
Ablative नराशनात् narāśanāt
नराशनाभ्याम् narāśanābhyām
नराशनेभ्यः narāśanebhyaḥ
Genitive नराशनस्य narāśanasya
नराशनयोः narāśanayoḥ
नराशनानाम् narāśanānām
Locative नराशने narāśane
नराशनयोः narāśanayoḥ
नराशनेषु narāśaneṣu