Singular | Dual | Plural | |
Nominativo |
नराशनः
narāśanaḥ |
नराशनौ
narāśanau |
नराशनाः
narāśanāḥ |
Vocativo |
नराशन
narāśana |
नराशनौ
narāśanau |
नराशनाः
narāśanāḥ |
Acusativo |
नराशनम्
narāśanam |
नराशनौ
narāśanau |
नराशनान्
narāśanān |
Instrumental |
नराशनेन
narāśanena |
नराशनाभ्याम्
narāśanābhyām |
नराशनैः
narāśanaiḥ |
Dativo |
नराशनाय
narāśanāya |
नराशनाभ्याम्
narāśanābhyām |
नराशनेभ्यः
narāśanebhyaḥ |
Ablativo |
नराशनात्
narāśanāt |
नराशनाभ्याम्
narāśanābhyām |
नराशनेभ्यः
narāśanebhyaḥ |
Genitivo |
नराशनस्य
narāśanasya |
नराशनयोः
narāśanayoḥ |
नराशनानाम्
narāśanānām |
Locativo |
नराशने
narāśane |
नराशनयोः
narāśanayoḥ |
नराशनेषु
narāśaneṣu |