Sanskrit tools

Sanskrit declension


Declension of नरेतर naretara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरेतरः naretaraḥ
नरेतरौ naretarau
नरेतराः naretarāḥ
Vocative नरेतर naretara
नरेतरौ naretarau
नरेतराः naretarāḥ
Accusative नरेतरम् naretaram
नरेतरौ naretarau
नरेतरान् naretarān
Instrumental नरेतरेण naretareṇa
नरेतराभ्याम् naretarābhyām
नरेतरैः naretaraiḥ
Dative नरेतराय naretarāya
नरेतराभ्याम् naretarābhyām
नरेतरेभ्यः naretarebhyaḥ
Ablative नरेतरात् naretarāt
नरेतराभ्याम् naretarābhyām
नरेतरेभ्यः naretarebhyaḥ
Genitive नरेतरस्य naretarasya
नरेतरयोः naretarayoḥ
नरेतराणाम् naretarāṇām
Locative नरेतरे naretare
नरेतरयोः naretarayoḥ
नरेतरेषु naretareṣu