Singular | Dual | Plural | |
Nominativo |
नरेतरः
naretaraḥ |
नरेतरौ
naretarau |
नरेतराः
naretarāḥ |
Vocativo |
नरेतर
naretara |
नरेतरौ
naretarau |
नरेतराः
naretarāḥ |
Acusativo |
नरेतरम्
naretaram |
नरेतरौ
naretarau |
नरेतरान्
naretarān |
Instrumental |
नरेतरेण
naretareṇa |
नरेतराभ्याम्
naretarābhyām |
नरेतरैः
naretaraiḥ |
Dativo |
नरेतराय
naretarāya |
नरेतराभ्याम्
naretarābhyām |
नरेतरेभ्यः
naretarebhyaḥ |
Ablativo |
नरेतरात्
naretarāt |
नरेतराभ्याम्
naretarābhyām |
नरेतरेभ्यः
naretarebhyaḥ |
Genitivo |
नरेतरस्य
naretarasya |
नरेतरयोः
naretarayoḥ |
नरेतराणाम्
naretarāṇām |
Locativo |
नरेतरे
naretare |
नरेतरयोः
naretarayoḥ |
नरेतरेषु
naretareṣu |