Sanskrit tools

Sanskrit declension


Declension of नरेन्द्रकन्या narendrakanyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरेन्द्रकन्या narendrakanyā
नरेन्द्रकन्ये narendrakanye
नरेन्द्रकन्याः narendrakanyāḥ
Vocative नरेन्द्रकन्ये narendrakanye
नरेन्द्रकन्ये narendrakanye
नरेन्द्रकन्याः narendrakanyāḥ
Accusative नरेन्द्रकन्याम् narendrakanyām
नरेन्द्रकन्ये narendrakanye
नरेन्द्रकन्याः narendrakanyāḥ
Instrumental नरेन्द्रकन्यया narendrakanyayā
नरेन्द्रकन्याभ्याम् narendrakanyābhyām
नरेन्द्रकन्याभिः narendrakanyābhiḥ
Dative नरेन्द्रकन्यायै narendrakanyāyai
नरेन्द्रकन्याभ्याम् narendrakanyābhyām
नरेन्द्रकन्याभ्यः narendrakanyābhyaḥ
Ablative नरेन्द्रकन्यायाः narendrakanyāyāḥ
नरेन्द्रकन्याभ्याम् narendrakanyābhyām
नरेन्द्रकन्याभ्यः narendrakanyābhyaḥ
Genitive नरेन्द्रकन्यायाः narendrakanyāyāḥ
नरेन्द्रकन्ययोः narendrakanyayoḥ
नरेन्द्रकन्यानाम् narendrakanyānām
Locative नरेन्द्रकन्यायाम् narendrakanyāyām
नरेन्द्रकन्ययोः narendrakanyayoḥ
नरेन्द्रकन्यासु narendrakanyāsu