| Singular | Dual | Plural |
Nominativo |
नरेन्द्रकन्या
narendrakanyā
|
नरेन्द्रकन्ये
narendrakanye
|
नरेन्द्रकन्याः
narendrakanyāḥ
|
Vocativo |
नरेन्द्रकन्ये
narendrakanye
|
नरेन्द्रकन्ये
narendrakanye
|
नरेन्द्रकन्याः
narendrakanyāḥ
|
Acusativo |
नरेन्द्रकन्याम्
narendrakanyām
|
नरेन्द्रकन्ये
narendrakanye
|
नरेन्द्रकन्याः
narendrakanyāḥ
|
Instrumental |
नरेन्द्रकन्यया
narendrakanyayā
|
नरेन्द्रकन्याभ्याम्
narendrakanyābhyām
|
नरेन्द्रकन्याभिः
narendrakanyābhiḥ
|
Dativo |
नरेन्द्रकन्यायै
narendrakanyāyai
|
नरेन्द्रकन्याभ्याम्
narendrakanyābhyām
|
नरेन्द्रकन्याभ्यः
narendrakanyābhyaḥ
|
Ablativo |
नरेन्द्रकन्यायाः
narendrakanyāyāḥ
|
नरेन्द्रकन्याभ्याम्
narendrakanyābhyām
|
नरेन्द्रकन्याभ्यः
narendrakanyābhyaḥ
|
Genitivo |
नरेन्द्रकन्यायाः
narendrakanyāyāḥ
|
नरेन्द्रकन्ययोः
narendrakanyayoḥ
|
नरेन्द्रकन्यानाम्
narendrakanyānām
|
Locativo |
नरेन्द्रकन्यायाम्
narendrakanyāyām
|
नरेन्द्रकन्ययोः
narendrakanyayoḥ
|
नरेन्द्रकन्यासु
narendrakanyāsu
|