Herramientas de sánscrito

Declinación del sánscrito


Declinación de नरेन्द्रकन्या narendrakanyā, f.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नरेन्द्रकन्या narendrakanyā
नरेन्द्रकन्ये narendrakanye
नरेन्द्रकन्याः narendrakanyāḥ
Vocativo नरेन्द्रकन्ये narendrakanye
नरेन्द्रकन्ये narendrakanye
नरेन्द्रकन्याः narendrakanyāḥ
Acusativo नरेन्द्रकन्याम् narendrakanyām
नरेन्द्रकन्ये narendrakanye
नरेन्द्रकन्याः narendrakanyāḥ
Instrumental नरेन्द्रकन्यया narendrakanyayā
नरेन्द्रकन्याभ्याम् narendrakanyābhyām
नरेन्द्रकन्याभिः narendrakanyābhiḥ
Dativo नरेन्द्रकन्यायै narendrakanyāyai
नरेन्द्रकन्याभ्याम् narendrakanyābhyām
नरेन्द्रकन्याभ्यः narendrakanyābhyaḥ
Ablativo नरेन्द्रकन्यायाः narendrakanyāyāḥ
नरेन्द्रकन्याभ्याम् narendrakanyābhyām
नरेन्द्रकन्याभ्यः narendrakanyābhyaḥ
Genitivo नरेन्द्रकन्यायाः narendrakanyāyāḥ
नरेन्द्रकन्ययोः narendrakanyayoḥ
नरेन्द्रकन्यानाम् narendrakanyānām
Locativo नरेन्द्रकन्यायाम् narendrakanyāyām
नरेन्द्रकन्ययोः narendrakanyayoḥ
नरेन्द्रकन्यासु narendrakanyāsu