Sanskrit tools

Sanskrit declension


Declension of नरेन्द्रता narendratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरेन्द्रता narendratā
नरेन्द्रते narendrate
नरेन्द्रताः narendratāḥ
Vocative नरेन्द्रते narendrate
नरेन्द्रते narendrate
नरेन्द्रताः narendratāḥ
Accusative नरेन्द्रताम् narendratām
नरेन्द्रते narendrate
नरेन्द्रताः narendratāḥ
Instrumental नरेन्द्रतया narendratayā
नरेन्द्रताभ्याम् narendratābhyām
नरेन्द्रताभिः narendratābhiḥ
Dative नरेन्द्रतायै narendratāyai
नरेन्द्रताभ्याम् narendratābhyām
नरेन्द्रताभ्यः narendratābhyaḥ
Ablative नरेन्द्रतायाः narendratāyāḥ
नरेन्द्रताभ्याम् narendratābhyām
नरेन्द्रताभ्यः narendratābhyaḥ
Genitive नरेन्द्रतायाः narendratāyāḥ
नरेन्द्रतयोः narendratayoḥ
नरेन्द्रतानाम् narendratānām
Locative नरेन्द्रतायाम् narendratāyām
नरेन्द्रतयोः narendratayoḥ
नरेन्द्रतासु narendratāsu