| Singular | Dual | Plural |
Nominativo |
नरेन्द्रता
narendratā
|
नरेन्द्रते
narendrate
|
नरेन्द्रताः
narendratāḥ
|
Vocativo |
नरेन्द्रते
narendrate
|
नरेन्द्रते
narendrate
|
नरेन्द्रताः
narendratāḥ
|
Acusativo |
नरेन्द्रताम्
narendratām
|
नरेन्द्रते
narendrate
|
नरेन्द्रताः
narendratāḥ
|
Instrumental |
नरेन्द्रतया
narendratayā
|
नरेन्द्रताभ्याम्
narendratābhyām
|
नरेन्द्रताभिः
narendratābhiḥ
|
Dativo |
नरेन्द्रतायै
narendratāyai
|
नरेन्द्रताभ्याम्
narendratābhyām
|
नरेन्द्रताभ्यः
narendratābhyaḥ
|
Ablativo |
नरेन्द्रतायाः
narendratāyāḥ
|
नरेन्द्रताभ्याम्
narendratābhyām
|
नरेन्द्रताभ्यः
narendratābhyaḥ
|
Genitivo |
नरेन्द्रतायाः
narendratāyāḥ
|
नरेन्द्रतयोः
narendratayoḥ
|
नरेन्द्रतानाम्
narendratānām
|
Locativo |
नरेन्द्रतायाम्
narendratāyām
|
नरेन्द्रतयोः
narendratayoḥ
|
नरेन्द्रतासु
narendratāsu
|