Sanskrit tools

Sanskrit declension


Declension of नरेन्द्रत्व narendratva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरेन्द्रत्वम् narendratvam
नरेन्द्रत्वे narendratve
नरेन्द्रत्वानि narendratvāni
Vocative नरेन्द्रत्व narendratva
नरेन्द्रत्वे narendratve
नरेन्द्रत्वानि narendratvāni
Accusative नरेन्द्रत्वम् narendratvam
नरेन्द्रत्वे narendratve
नरेन्द्रत्वानि narendratvāni
Instrumental नरेन्द्रत्वेन narendratvena
नरेन्द्रत्वाभ्याम् narendratvābhyām
नरेन्द्रत्वैः narendratvaiḥ
Dative नरेन्द्रत्वाय narendratvāya
नरेन्द्रत्वाभ्याम् narendratvābhyām
नरेन्द्रत्वेभ्यः narendratvebhyaḥ
Ablative नरेन्द्रत्वात् narendratvāt
नरेन्द्रत्वाभ्याम् narendratvābhyām
नरेन्द्रत्वेभ्यः narendratvebhyaḥ
Genitive नरेन्द्रत्वस्य narendratvasya
नरेन्द्रत्वयोः narendratvayoḥ
नरेन्द्रत्वानाम् narendratvānām
Locative नरेन्द्रत्वे narendratve
नरेन्द्रत्वयोः narendratvayoḥ
नरेन्द्रत्वेषु narendratveṣu