Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नरेन्द्रत्व narendratva, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नरेन्द्रत्वम् narendratvam
नरेन्द्रत्वे narendratve
नरेन्द्रत्वानि narendratvāni
Vocativo नरेन्द्रत्व narendratva
नरेन्द्रत्वे narendratve
नरेन्द्रत्वानि narendratvāni
Acusativo नरेन्द्रत्वम् narendratvam
नरेन्द्रत्वे narendratve
नरेन्द्रत्वानि narendratvāni
Instrumental नरेन्द्रत्वेन narendratvena
नरेन्द्रत्वाभ्याम् narendratvābhyām
नरेन्द्रत्वैः narendratvaiḥ
Dativo नरेन्द्रत्वाय narendratvāya
नरेन्द्रत्वाभ्याम् narendratvābhyām
नरेन्द्रत्वेभ्यः narendratvebhyaḥ
Ablativo नरेन्द्रत्वात् narendratvāt
नरेन्द्रत्वाभ्याम् narendratvābhyām
नरेन्द्रत्वेभ्यः narendratvebhyaḥ
Genitivo नरेन्द्रत्वस्य narendratvasya
नरेन्द्रत्वयोः narendratvayoḥ
नरेन्द्रत्वानाम् narendratvānām
Locativo नरेन्द्रत्वे narendratve
नरेन्द्रत्वयोः narendratvayoḥ
नरेन्द्रत्वेषु narendratveṣu