Sanskrit tools

Sanskrit declension


Declension of नरेन्द्राचार्य narendrācārya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरेन्द्राचार्यः narendrācāryaḥ
नरेन्द्राचार्यौ narendrācāryau
नरेन्द्राचार्याः narendrācāryāḥ
Vocative नरेन्द्राचार्य narendrācārya
नरेन्द्राचार्यौ narendrācāryau
नरेन्द्राचार्याः narendrācāryāḥ
Accusative नरेन्द्राचार्यम् narendrācāryam
नरेन्द्राचार्यौ narendrācāryau
नरेन्द्राचार्यान् narendrācāryān
Instrumental नरेन्द्राचार्येण narendrācāryeṇa
नरेन्द्राचार्याभ्याम् narendrācāryābhyām
नरेन्द्राचार्यैः narendrācāryaiḥ
Dative नरेन्द्राचार्याय narendrācāryāya
नरेन्द्राचार्याभ्याम् narendrācāryābhyām
नरेन्द्राचार्येभ्यः narendrācāryebhyaḥ
Ablative नरेन्द्राचार्यात् narendrācāryāt
नरेन्द्राचार्याभ्याम् narendrācāryābhyām
नरेन्द्राचार्येभ्यः narendrācāryebhyaḥ
Genitive नरेन्द्राचार्यस्य narendrācāryasya
नरेन्द्राचार्ययोः narendrācāryayoḥ
नरेन्द्राचार्याणाम् narendrācāryāṇām
Locative नरेन्द्राचार्ये narendrācārye
नरेन्द्राचार्ययोः narendrācāryayoḥ
नरेन्द्राचार्येषु narendrācāryeṣu