| Singular | Dual | Plural |
Nominativo |
नरेन्द्राचार्यः
narendrācāryaḥ
|
नरेन्द्राचार्यौ
narendrācāryau
|
नरेन्द्राचार्याः
narendrācāryāḥ
|
Vocativo |
नरेन्द्राचार्य
narendrācārya
|
नरेन्द्राचार्यौ
narendrācāryau
|
नरेन्द्राचार्याः
narendrācāryāḥ
|
Acusativo |
नरेन्द्राचार्यम्
narendrācāryam
|
नरेन्द्राचार्यौ
narendrācāryau
|
नरेन्द्राचार्यान्
narendrācāryān
|
Instrumental |
नरेन्द्राचार्येण
narendrācāryeṇa
|
नरेन्द्राचार्याभ्याम्
narendrācāryābhyām
|
नरेन्द्राचार्यैः
narendrācāryaiḥ
|
Dativo |
नरेन्द्राचार्याय
narendrācāryāya
|
नरेन्द्राचार्याभ्याम्
narendrācāryābhyām
|
नरेन्द्राचार्येभ्यः
narendrācāryebhyaḥ
|
Ablativo |
नरेन्द्राचार्यात्
narendrācāryāt
|
नरेन्द्राचार्याभ्याम्
narendrācāryābhyām
|
नरेन्द्राचार्येभ्यः
narendrācāryebhyaḥ
|
Genitivo |
नरेन्द्राचार्यस्य
narendrācāryasya
|
नरेन्द्राचार्ययोः
narendrācāryayoḥ
|
नरेन्द्राचार्याणाम्
narendrācāryāṇām
|
Locativo |
नरेन्द्राचार्ये
narendrācārye
|
नरेन्द्राचार्ययोः
narendrācāryayoḥ
|
नरेन्द्राचार्येषु
narendrācāryeṣu
|