Sanskrit tools

Sanskrit declension


Declension of नरेन्द्रादित्य narendrāditya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरेन्द्रादित्यः narendrādityaḥ
नरेन्द्रादित्यौ narendrādityau
नरेन्द्रादित्याः narendrādityāḥ
Vocative नरेन्द्रादित्य narendrāditya
नरेन्द्रादित्यौ narendrādityau
नरेन्द्रादित्याः narendrādityāḥ
Accusative नरेन्द्रादित्यम् narendrādityam
नरेन्द्रादित्यौ narendrādityau
नरेन्द्रादित्यान् narendrādityān
Instrumental नरेन्द्रादित्येन narendrādityena
नरेन्द्रादित्याभ्याम् narendrādityābhyām
नरेन्द्रादित्यैः narendrādityaiḥ
Dative नरेन्द्रादित्याय narendrādityāya
नरेन्द्रादित्याभ्याम् narendrādityābhyām
नरेन्द्रादित्येभ्यः narendrādityebhyaḥ
Ablative नरेन्द्रादित्यात् narendrādityāt
नरेन्द्रादित्याभ्याम् narendrādityābhyām
नरेन्द्रादित्येभ्यः narendrādityebhyaḥ
Genitive नरेन्द्रादित्यस्य narendrādityasya
नरेन्द्रादित्ययोः narendrādityayoḥ
नरेन्द्रादित्यानाम् narendrādityānām
Locative नरेन्द्रादित्ये narendrāditye
नरेन्द्रादित्ययोः narendrādityayoḥ
नरेन्द्रादित्येषु narendrādityeṣu