| Singular | Dual | Plural |
Nominativo |
नरेन्द्रादित्यः
narendrādityaḥ
|
नरेन्द्रादित्यौ
narendrādityau
|
नरेन्द्रादित्याः
narendrādityāḥ
|
Vocativo |
नरेन्द्रादित्य
narendrāditya
|
नरेन्द्रादित्यौ
narendrādityau
|
नरेन्द्रादित्याः
narendrādityāḥ
|
Acusativo |
नरेन्द्रादित्यम्
narendrādityam
|
नरेन्द्रादित्यौ
narendrādityau
|
नरेन्द्रादित्यान्
narendrādityān
|
Instrumental |
नरेन्द्रादित्येन
narendrādityena
|
नरेन्द्रादित्याभ्याम्
narendrādityābhyām
|
नरेन्द्रादित्यैः
narendrādityaiḥ
|
Dativo |
नरेन्द्रादित्याय
narendrādityāya
|
नरेन्द्रादित्याभ्याम्
narendrādityābhyām
|
नरेन्द्रादित्येभ्यः
narendrādityebhyaḥ
|
Ablativo |
नरेन्द्रादित्यात्
narendrādityāt
|
नरेन्द्रादित्याभ्याम्
narendrādityābhyām
|
नरेन्द्रादित्येभ्यः
narendrādityebhyaḥ
|
Genitivo |
नरेन्द्रादित्यस्य
narendrādityasya
|
नरेन्द्रादित्ययोः
narendrādityayoḥ
|
नरेन्द्रादित्यानाम्
narendrādityānām
|
Locativo |
नरेन्द्रादित्ये
narendrāditye
|
नरेन्द्रादित्ययोः
narendrādityayoḥ
|
नरेन्द्रादित्येषु
narendrādityeṣu
|