Sanskrit tools

Sanskrit declension


Declension of नरेन्द्राह्व narendrāhva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरेन्द्राह्वम् narendrāhvam
नरेन्द्राह्वे narendrāhve
नरेन्द्राह्वाणि narendrāhvāṇi
Vocative नरेन्द्राह्व narendrāhva
नरेन्द्राह्वे narendrāhve
नरेन्द्राह्वाणि narendrāhvāṇi
Accusative नरेन्द्राह्वम् narendrāhvam
नरेन्द्राह्वे narendrāhve
नरेन्द्राह्वाणि narendrāhvāṇi
Instrumental नरेन्द्राह्वेण narendrāhveṇa
नरेन्द्राह्वाभ्याम् narendrāhvābhyām
नरेन्द्राह्वैः narendrāhvaiḥ
Dative नरेन्द्राह्वाय narendrāhvāya
नरेन्द्राह्वाभ्याम् narendrāhvābhyām
नरेन्द्राह्वेभ्यः narendrāhvebhyaḥ
Ablative नरेन्द्राह्वात् narendrāhvāt
नरेन्द्राह्वाभ्याम् narendrāhvābhyām
नरेन्द्राह्वेभ्यः narendrāhvebhyaḥ
Genitive नरेन्द्राह्वस्य narendrāhvasya
नरेन्द्राह्वयोः narendrāhvayoḥ
नरेन्द्राह्वाणाम् narendrāhvāṇām
Locative नरेन्द्राह्वे narendrāhve
नरेन्द्राह्वयोः narendrāhvayoḥ
नरेन्द्राह्वेषु narendrāhveṣu