| Singular | Dual | Plural |
Nominativo |
नरेन्द्राह्वम्
narendrāhvam
|
नरेन्द्राह्वे
narendrāhve
|
नरेन्द्राह्वाणि
narendrāhvāṇi
|
Vocativo |
नरेन्द्राह्व
narendrāhva
|
नरेन्द्राह्वे
narendrāhve
|
नरेन्द्राह्वाणि
narendrāhvāṇi
|
Acusativo |
नरेन्द्राह्वम्
narendrāhvam
|
नरेन्द्राह्वे
narendrāhve
|
नरेन्द्राह्वाणि
narendrāhvāṇi
|
Instrumental |
नरेन्द्राह्वेण
narendrāhveṇa
|
नरेन्द्राह्वाभ्याम्
narendrāhvābhyām
|
नरेन्द्राह्वैः
narendrāhvaiḥ
|
Dativo |
नरेन्द्राह्वाय
narendrāhvāya
|
नरेन्द्राह्वाभ्याम्
narendrāhvābhyām
|
नरेन्द्राह्वेभ्यः
narendrāhvebhyaḥ
|
Ablativo |
नरेन्द्राह्वात्
narendrāhvāt
|
नरेन्द्राह्वाभ्याम्
narendrāhvābhyām
|
नरेन्द्राह्वेभ्यः
narendrāhvebhyaḥ
|
Genitivo |
नरेन्द्राह्वस्य
narendrāhvasya
|
नरेन्द्राह्वयोः
narendrāhvayoḥ
|
नरेन्द्राह्वाणाम्
narendrāhvāṇām
|
Locativo |
नरेन्द्राह्वे
narendrāhve
|
नरेन्द्राह्वयोः
narendrāhvayoḥ
|
नरेन्द्राह्वेषु
narendrāhveṣu
|