Singular | Dual | Plural | |
Nominative |
नरेशः
nareśaḥ |
नरेशौ
nareśau |
नरेशाः
nareśāḥ |
Vocative |
नरेश
nareśa |
नरेशौ
nareśau |
नरेशाः
nareśāḥ |
Accusative |
नरेशम्
nareśam |
नरेशौ
nareśau |
नरेशान्
nareśān |
Instrumental |
नरेशेन
nareśena |
नरेशाभ्याम्
nareśābhyām |
नरेशैः
nareśaiḥ |
Dative |
नरेशाय
nareśāya |
नरेशाभ्याम्
nareśābhyām |
नरेशेभ्यः
nareśebhyaḥ |
Ablative |
नरेशात्
nareśāt |
नरेशाभ्याम्
nareśābhyām |
नरेशेभ्यः
nareśebhyaḥ |
Genitive |
नरेशस्य
nareśasya |
नरेशयोः
nareśayoḥ |
नरेशानाम्
nareśānām |
Locative |
नरेशे
nareśe |
नरेशयोः
nareśayoḥ |
नरेशेषु
nareśeṣu |