Singular | Dual | Plural | |
Nominativo |
नरेशः
nareśaḥ |
नरेशौ
nareśau |
नरेशाः
nareśāḥ |
Vocativo |
नरेश
nareśa |
नरेशौ
nareśau |
नरेशाः
nareśāḥ |
Acusativo |
नरेशम्
nareśam |
नरेशौ
nareśau |
नरेशान्
nareśān |
Instrumental |
नरेशेन
nareśena |
नरेशाभ्याम्
nareśābhyām |
नरेशैः
nareśaiḥ |
Dativo |
नरेशाय
nareśāya |
नरेशाभ्याम्
nareśābhyām |
नरेशेभ्यः
nareśebhyaḥ |
Ablativo |
नरेशात्
nareśāt |
नरेशाभ्याम्
nareśābhyām |
नरेशेभ्यः
nareśebhyaḥ |
Genitivo |
नरेशस्य
nareśasya |
नरेशयोः
nareśayoḥ |
नरेशानाम्
nareśānām |
Locativo |
नरेशे
nareśe |
नरेशयोः
nareśayoḥ |
नरेशेषु
nareśeṣu |