Sanskrit tools

Sanskrit declension


Declension of नरेश्वर nareśvara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरेश्वरः nareśvaraḥ
नरेश्वरौ nareśvarau
नरेश्वराः nareśvarāḥ
Vocative नरेश्वर nareśvara
नरेश्वरौ nareśvarau
नरेश्वराः nareśvarāḥ
Accusative नरेश्वरम् nareśvaram
नरेश्वरौ nareśvarau
नरेश्वरान् nareśvarān
Instrumental नरेश्वरेण nareśvareṇa
नरेश्वराभ्याम् nareśvarābhyām
नरेश्वरैः nareśvaraiḥ
Dative नरेश्वराय nareśvarāya
नरेश्वराभ्याम् nareśvarābhyām
नरेश्वरेभ्यः nareśvarebhyaḥ
Ablative नरेश्वरात् nareśvarāt
नरेश्वराभ्याम् nareśvarābhyām
नरेश्वरेभ्यः nareśvarebhyaḥ
Genitive नरेश्वरस्य nareśvarasya
नरेश्वरयोः nareśvarayoḥ
नरेश्वराणाम् nareśvarāṇām
Locative नरेश्वरे nareśvare
नरेश्वरयोः nareśvarayoḥ
नरेश्वरेषु nareśvareṣu