| Singular | Dual | Plural |
Nominativo |
नरेश्वरः
nareśvaraḥ
|
नरेश्वरौ
nareśvarau
|
नरेश्वराः
nareśvarāḥ
|
Vocativo |
नरेश्वर
nareśvara
|
नरेश्वरौ
nareśvarau
|
नरेश्वराः
nareśvarāḥ
|
Acusativo |
नरेश्वरम्
nareśvaram
|
नरेश्वरौ
nareśvarau
|
नरेश्वरान्
nareśvarān
|
Instrumental |
नरेश्वरेण
nareśvareṇa
|
नरेश्वराभ्याम्
nareśvarābhyām
|
नरेश्वरैः
nareśvaraiḥ
|
Dativo |
नरेश्वराय
nareśvarāya
|
नरेश्वराभ्याम्
nareśvarābhyām
|
नरेश्वरेभ्यः
nareśvarebhyaḥ
|
Ablativo |
नरेश्वरात्
nareśvarāt
|
नरेश्वराभ्याम्
nareśvarābhyām
|
नरेश्वरेभ्यः
nareśvarebhyaḥ
|
Genitivo |
नरेश्वरस्य
nareśvarasya
|
नरेश्वरयोः
nareśvarayoḥ
|
नरेश्वराणाम्
nareśvarāṇām
|
Locativo |
नरेश्वरे
nareśvare
|
नरेश्वरयोः
nareśvarayoḥ
|
नरेश्वरेषु
nareśvareṣu
|