Sanskrit tools

Sanskrit declension


Declension of नरेश्वरपरीक्षा nareśvaraparīkṣā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरेश्वरपरीक्षा nareśvaraparīkṣā
नरेश्वरपरीक्षे nareśvaraparīkṣe
नरेश्वरपरीक्षाः nareśvaraparīkṣāḥ
Vocative नरेश्वरपरीक्षे nareśvaraparīkṣe
नरेश्वरपरीक्षे nareśvaraparīkṣe
नरेश्वरपरीक्षाः nareśvaraparīkṣāḥ
Accusative नरेश्वरपरीक्षाम् nareśvaraparīkṣām
नरेश्वरपरीक्षे nareśvaraparīkṣe
नरेश्वरपरीक्षाः nareśvaraparīkṣāḥ
Instrumental नरेश्वरपरीक्षया nareśvaraparīkṣayā
नरेश्वरपरीक्षाभ्याम् nareśvaraparīkṣābhyām
नरेश्वरपरीक्षाभिः nareśvaraparīkṣābhiḥ
Dative नरेश्वरपरीक्षायै nareśvaraparīkṣāyai
नरेश्वरपरीक्षाभ्याम् nareśvaraparīkṣābhyām
नरेश्वरपरीक्षाभ्यः nareśvaraparīkṣābhyaḥ
Ablative नरेश्वरपरीक्षायाः nareśvaraparīkṣāyāḥ
नरेश्वरपरीक्षाभ्याम् nareśvaraparīkṣābhyām
नरेश्वरपरीक्षाभ्यः nareśvaraparīkṣābhyaḥ
Genitive नरेश्वरपरीक्षायाः nareśvaraparīkṣāyāḥ
नरेश्वरपरीक्षयोः nareśvaraparīkṣayoḥ
नरेश्वरपरीक्षाणाम् nareśvaraparīkṣāṇām
Locative नरेश्वरपरीक्षायाम् nareśvaraparīkṣāyām
नरेश्वरपरीक्षयोः nareśvaraparīkṣayoḥ
नरेश्वरपरीक्षासु nareśvaraparīkṣāsu