| Singular | Dual | Plural |
Nominativo |
नरेश्वरपरीक्षा
nareśvaraparīkṣā
|
नरेश्वरपरीक्षे
nareśvaraparīkṣe
|
नरेश्वरपरीक्षाः
nareśvaraparīkṣāḥ
|
Vocativo |
नरेश्वरपरीक्षे
nareśvaraparīkṣe
|
नरेश्वरपरीक्षे
nareśvaraparīkṣe
|
नरेश्वरपरीक्षाः
nareśvaraparīkṣāḥ
|
Acusativo |
नरेश्वरपरीक्षाम्
nareśvaraparīkṣām
|
नरेश्वरपरीक्षे
nareśvaraparīkṣe
|
नरेश्वरपरीक्षाः
nareśvaraparīkṣāḥ
|
Instrumental |
नरेश्वरपरीक्षया
nareśvaraparīkṣayā
|
नरेश्वरपरीक्षाभ्याम्
nareśvaraparīkṣābhyām
|
नरेश्वरपरीक्षाभिः
nareśvaraparīkṣābhiḥ
|
Dativo |
नरेश्वरपरीक्षायै
nareśvaraparīkṣāyai
|
नरेश्वरपरीक्षाभ्याम्
nareśvaraparīkṣābhyām
|
नरेश्वरपरीक्षाभ्यः
nareśvaraparīkṣābhyaḥ
|
Ablativo |
नरेश्वरपरीक्षायाः
nareśvaraparīkṣāyāḥ
|
नरेश्वरपरीक्षाभ्याम्
nareśvaraparīkṣābhyām
|
नरेश्वरपरीक्षाभ्यः
nareśvaraparīkṣābhyaḥ
|
Genitivo |
नरेश्वरपरीक्षायाः
nareśvaraparīkṣāyāḥ
|
नरेश्वरपरीक्षयोः
nareśvaraparīkṣayoḥ
|
नरेश्वरपरीक्षाणाम्
nareśvaraparīkṣāṇām
|
Locativo |
नरेश्वरपरीक्षायाम्
nareśvaraparīkṣāyām
|
नरेश्वरपरीक्षयोः
nareśvaraparīkṣayoḥ
|
नरेश्वरपरीक्षासु
nareśvaraparīkṣāsu
|