Sanskrit tools

Sanskrit declension


Declension of नरिका narikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरिका narikā
नरिके narike
नरिकाः narikāḥ
Vocative नरिके narike
नरिके narike
नरिकाः narikāḥ
Accusative नरिकाम् narikām
नरिके narike
नरिकाः narikāḥ
Instrumental नरिकया narikayā
नरिकाभ्याम् narikābhyām
नरिकाभिः narikābhiḥ
Dative नरिकायै narikāyai
नरिकाभ्याम् narikābhyām
नरिकाभ्यः narikābhyaḥ
Ablative नरिकायाः narikāyāḥ
नरिकाभ्याम् narikābhyām
नरिकाभ्यः narikābhyaḥ
Genitive नरिकायाः narikāyāḥ
नरिकयोः narikayoḥ
नरिकाणाम् narikāṇām
Locative नरिकायाम् narikāyām
नरिकयोः narikayoḥ
नरिकासु narikāsu