Singular | Dual | Plural | |
Nominativo |
नरिका
narikā |
नरिके
narike |
नरिकाः
narikāḥ |
Vocativo |
नरिके
narike |
नरिके
narike |
नरिकाः
narikāḥ |
Acusativo |
नरिकाम्
narikām |
नरिके
narike |
नरिकाः
narikāḥ |
Instrumental |
नरिकया
narikayā |
नरिकाभ्याम्
narikābhyām |
नरिकाभिः
narikābhiḥ |
Dativo |
नरिकायै
narikāyai |
नरिकाभ्याम्
narikābhyām |
नरिकाभ्यः
narikābhyaḥ |
Ablativo |
नरिकायाः
narikāyāḥ |
नरिकाभ्याम्
narikābhyām |
नरिकाभ्यः
narikābhyaḥ |
Genitivo |
नरिकायाः
narikāyāḥ |
नरिकयोः
narikayoḥ |
नरिकाणाम्
narikāṇām |
Locativo |
नरिकायाम्
narikāyām |
नरिकयोः
narikayoḥ |
नरिकासु
narikāsu |