Singular | Dual | Plural | |
Nominative |
नरकभूमिः
narakabhūmiḥ |
नरकभूमी
narakabhūmī |
नरकभूमयः
narakabhūmayaḥ |
Vocative |
नरकभूमे
narakabhūme |
नरकभूमी
narakabhūmī |
नरकभूमयः
narakabhūmayaḥ |
Accusative |
नरकभूमिम्
narakabhūmim |
नरकभूमी
narakabhūmī |
नरकभूमीः
narakabhūmīḥ |
Instrumental |
नरकभूम्या
narakabhūmyā |
नरकभूमिभ्याम्
narakabhūmibhyām |
नरकभूमिभिः
narakabhūmibhiḥ |
Dative |
नरकभूमये
narakabhūmaye नरकभूम्यै narakabhūmyai |
नरकभूमिभ्याम्
narakabhūmibhyām |
नरकभूमिभ्यः
narakabhūmibhyaḥ |
Ablative |
नरकभूमेः
narakabhūmeḥ नरकभूम्याः narakabhūmyāḥ |
नरकभूमिभ्याम्
narakabhūmibhyām |
नरकभूमिभ्यः
narakabhūmibhyaḥ |
Genitive |
नरकभूमेः
narakabhūmeḥ नरकभूम्याः narakabhūmyāḥ |
नरकभूम्योः
narakabhūmyoḥ |
नरकभूमीणाम्
narakabhūmīṇām |
Locative |
नरकभूमौ
narakabhūmau नरकभूम्याम् narakabhūmyām |
नरकभूम्योः
narakabhūmyoḥ |
नरकभूमिषु
narakabhūmiṣu |