Singular | Dual | Plural | |
Nominativo |
नरकभूमिः
narakabhūmiḥ |
नरकभूमी
narakabhūmī |
नरकभूमयः
narakabhūmayaḥ |
Vocativo |
नरकभूमे
narakabhūme |
नरकभूमी
narakabhūmī |
नरकभूमयः
narakabhūmayaḥ |
Acusativo |
नरकभूमिम्
narakabhūmim |
नरकभूमी
narakabhūmī |
नरकभूमीः
narakabhūmīḥ |
Instrumental |
नरकभूम्या
narakabhūmyā |
नरकभूमिभ्याम्
narakabhūmibhyām |
नरकभूमिभिः
narakabhūmibhiḥ |
Dativo |
नरकभूमये
narakabhūmaye नरकभूम्यै narakabhūmyai |
नरकभूमिभ्याम्
narakabhūmibhyām |
नरकभूमिभ्यः
narakabhūmibhyaḥ |
Ablativo |
नरकभूमेः
narakabhūmeḥ नरकभूम्याः narakabhūmyāḥ |
नरकभूमिभ्याम्
narakabhūmibhyām |
नरकभूमिभ्यः
narakabhūmibhyaḥ |
Genitivo |
नरकभूमेः
narakabhūmeḥ नरकभूम्याः narakabhūmyāḥ |
नरकभूम्योः
narakabhūmyoḥ |
नरकभूमीणाम्
narakabhūmīṇām |
Locativo |
नरकभूमौ
narakabhūmau नरकभूम्याम् narakabhūmyām |
नरकभूम्योः
narakabhūmyoḥ |
नरकभूमिषु
narakabhūmiṣu |