| Singular | Dual | Plural |
Nominative |
नरकवर्णनम्
narakavarṇanam
|
नरकवर्णने
narakavarṇane
|
नरकवर्णनानि
narakavarṇanāni
|
Vocative |
नरकवर्णन
narakavarṇana
|
नरकवर्णने
narakavarṇane
|
नरकवर्णनानि
narakavarṇanāni
|
Accusative |
नरकवर्णनम्
narakavarṇanam
|
नरकवर्णने
narakavarṇane
|
नरकवर्णनानि
narakavarṇanāni
|
Instrumental |
नरकवर्णनेन
narakavarṇanena
|
नरकवर्णनाभ्याम्
narakavarṇanābhyām
|
नरकवर्णनैः
narakavarṇanaiḥ
|
Dative |
नरकवर्णनाय
narakavarṇanāya
|
नरकवर्णनाभ्याम्
narakavarṇanābhyām
|
नरकवर्णनेभ्यः
narakavarṇanebhyaḥ
|
Ablative |
नरकवर्णनात्
narakavarṇanāt
|
नरकवर्णनाभ्याम्
narakavarṇanābhyām
|
नरकवर्णनेभ्यः
narakavarṇanebhyaḥ
|
Genitive |
नरकवर्णनस्य
narakavarṇanasya
|
नरकवर्णनयोः
narakavarṇanayoḥ
|
नरकवर्णनानाम्
narakavarṇanānām
|
Locative |
नरकवर्णने
narakavarṇane
|
नरकवर्णनयोः
narakavarṇanayoḥ
|
नरकवर्णनेषु
narakavarṇaneṣu
|