| Singular | Dual | Plural |
Nominativo |
नरकवर्णनम्
narakavarṇanam
|
नरकवर्णने
narakavarṇane
|
नरकवर्णनानि
narakavarṇanāni
|
Vocativo |
नरकवर्णन
narakavarṇana
|
नरकवर्णने
narakavarṇane
|
नरकवर्णनानि
narakavarṇanāni
|
Acusativo |
नरकवर्णनम्
narakavarṇanam
|
नरकवर्णने
narakavarṇane
|
नरकवर्णनानि
narakavarṇanāni
|
Instrumental |
नरकवर्णनेन
narakavarṇanena
|
नरकवर्णनाभ्याम्
narakavarṇanābhyām
|
नरकवर्णनैः
narakavarṇanaiḥ
|
Dativo |
नरकवर्णनाय
narakavarṇanāya
|
नरकवर्णनाभ्याम्
narakavarṇanābhyām
|
नरकवर्णनेभ्यः
narakavarṇanebhyaḥ
|
Ablativo |
नरकवर्णनात्
narakavarṇanāt
|
नरकवर्णनाभ्याम्
narakavarṇanābhyām
|
नरकवर्णनेभ्यः
narakavarṇanebhyaḥ
|
Genitivo |
नरकवर्णनस्य
narakavarṇanasya
|
नरकवर्णनयोः
narakavarṇanayoḥ
|
नरकवर्णनानाम्
narakavarṇanānām
|
Locativo |
नरकवर्णने
narakavarṇane
|
नरकवर्णनयोः
narakavarṇanayoḥ
|
नरकवर्णनेषु
narakavarṇaneṣu
|