| Singular | Dual | Plural |
Nominative |
नरकस्थाः
narakasthāḥ
|
नरकस्थौ
narakasthau
|
नरकस्थाः
narakasthāḥ
|
Vocative |
नरकस्थाः
narakasthāḥ
|
नरकस्थौ
narakasthau
|
नरकस्थाः
narakasthāḥ
|
Accusative |
नरकस्थाम्
narakasthām
|
नरकस्थौ
narakasthau
|
नरकस्थः
narakasthaḥ
|
Instrumental |
नरकस्था
narakasthā
|
नरकस्थाभ्याम्
narakasthābhyām
|
नरकस्थाभिः
narakasthābhiḥ
|
Dative |
नरकस्थे
narakasthe
|
नरकस्थाभ्याम्
narakasthābhyām
|
नरकस्थाभ्यः
narakasthābhyaḥ
|
Ablative |
नरकस्थः
narakasthaḥ
|
नरकस्थाभ्याम्
narakasthābhyām
|
नरकस्थाभ्यः
narakasthābhyaḥ
|
Genitive |
नरकस्थः
narakasthaḥ
|
नरकस्थोः
narakasthoḥ
|
नरकस्थाम्
narakasthām
|
Locative |
नरकस्थि
narakasthi
|
नरकस्थोः
narakasthoḥ
|
नरकस्थासु
narakasthāsu
|