| Singular | Dual | Plural |
Nominativo |
नरकस्थाः
narakasthāḥ
|
नरकस्थौ
narakasthau
|
नरकस्थाः
narakasthāḥ
|
Vocativo |
नरकस्थाः
narakasthāḥ
|
नरकस्थौ
narakasthau
|
नरकस्थाः
narakasthāḥ
|
Acusativo |
नरकस्थाम्
narakasthām
|
नरकस्थौ
narakasthau
|
नरकस्थः
narakasthaḥ
|
Instrumental |
नरकस्था
narakasthā
|
नरकस्थाभ्याम्
narakasthābhyām
|
नरकस्थाभिः
narakasthābhiḥ
|
Dativo |
नरकस्थे
narakasthe
|
नरकस्थाभ्याम्
narakasthābhyām
|
नरकस्थाभ्यः
narakasthābhyaḥ
|
Ablativo |
नरकस्थः
narakasthaḥ
|
नरकस्थाभ्याम्
narakasthābhyām
|
नरकस्थाभ्यः
narakasthābhyaḥ
|
Genitivo |
नरकस्थः
narakasthaḥ
|
नरकस्थोः
narakasthoḥ
|
नरकस्थाम्
narakasthām
|
Locativo |
नरकस्थि
narakasthi
|
नरकस्थोः
narakasthoḥ
|
नरकस्थासु
narakasthāsu
|