Sanskrit tools

Sanskrit declension


Declension of नरकान्तक narakāntaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरकान्तकः narakāntakaḥ
नरकान्तकौ narakāntakau
नरकान्तकाः narakāntakāḥ
Vocative नरकान्तक narakāntaka
नरकान्तकौ narakāntakau
नरकान्तकाः narakāntakāḥ
Accusative नरकान्तकम् narakāntakam
नरकान्तकौ narakāntakau
नरकान्तकान् narakāntakān
Instrumental नरकान्तकेन narakāntakena
नरकान्तकाभ्याम् narakāntakābhyām
नरकान्तकैः narakāntakaiḥ
Dative नरकान्तकाय narakāntakāya
नरकान्तकाभ्याम् narakāntakābhyām
नरकान्तकेभ्यः narakāntakebhyaḥ
Ablative नरकान्तकात् narakāntakāt
नरकान्तकाभ्याम् narakāntakābhyām
नरकान्तकेभ्यः narakāntakebhyaḥ
Genitive नरकान्तकस्य narakāntakasya
नरकान्तकयोः narakāntakayoḥ
नरकान्तकानाम् narakāntakānām
Locative नरकान्तके narakāntake
नरकान्तकयोः narakāntakayoḥ
नरकान्तकेषु narakāntakeṣu