Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नरकान्तक narakāntaka, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नरकान्तकः narakāntakaḥ
नरकान्तकौ narakāntakau
नरकान्तकाः narakāntakāḥ
Vocativo नरकान्तक narakāntaka
नरकान्तकौ narakāntakau
नरकान्तकाः narakāntakāḥ
Acusativo नरकान्तकम् narakāntakam
नरकान्तकौ narakāntakau
नरकान्तकान् narakāntakān
Instrumental नरकान्तकेन narakāntakena
नरकान्तकाभ्याम् narakāntakābhyām
नरकान्तकैः narakāntakaiḥ
Dativo नरकान्तकाय narakāntakāya
नरकान्तकाभ्याम् narakāntakābhyām
नरकान्तकेभ्यः narakāntakebhyaḥ
Ablativo नरकान्तकात् narakāntakāt
नरकान्तकाभ्याम् narakāntakābhyām
नरकान्तकेभ्यः narakāntakebhyaḥ
Genitivo नरकान्तकस्य narakāntakasya
नरकान्तकयोः narakāntakayoḥ
नरकान्तकानाम् narakāntakānām
Locativo नरकान्तके narakāntake
नरकान्तकयोः narakāntakayoḥ
नरकान्तकेषु narakāntakeṣu