| Singular | Dual | Plural |
Nominativo |
नरकान्तकः
narakāntakaḥ
|
नरकान्तकौ
narakāntakau
|
नरकान्तकाः
narakāntakāḥ
|
Vocativo |
नरकान्तक
narakāntaka
|
नरकान्तकौ
narakāntakau
|
नरकान्तकाः
narakāntakāḥ
|
Acusativo |
नरकान्तकम्
narakāntakam
|
नरकान्तकौ
narakāntakau
|
नरकान्तकान्
narakāntakān
|
Instrumental |
नरकान्तकेन
narakāntakena
|
नरकान्तकाभ्याम्
narakāntakābhyām
|
नरकान्तकैः
narakāntakaiḥ
|
Dativo |
नरकान्तकाय
narakāntakāya
|
नरकान्तकाभ्याम्
narakāntakābhyām
|
नरकान्तकेभ्यः
narakāntakebhyaḥ
|
Ablativo |
नरकान्तकात्
narakāntakāt
|
नरकान्तकाभ्याम्
narakāntakābhyām
|
नरकान्तकेभ्यः
narakāntakebhyaḥ
|
Genitivo |
नरकान्तकस्य
narakāntakasya
|
नरकान्तकयोः
narakāntakayoḥ
|
नरकान्तकानाम्
narakāntakānām
|
Locativo |
नरकान्तके
narakāntake
|
नरकान्तकयोः
narakāntakayoḥ
|
नरकान्तकेषु
narakāntakeṣu
|