Sanskrit tools

Sanskrit declension


Declension of नरकार्णव narakārṇava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरकार्णवः narakārṇavaḥ
नरकार्णवौ narakārṇavau
नरकार्णवाः narakārṇavāḥ
Vocative नरकार्णव narakārṇava
नरकार्णवौ narakārṇavau
नरकार्णवाः narakārṇavāḥ
Accusative नरकार्णवम् narakārṇavam
नरकार्णवौ narakārṇavau
नरकार्णवान् narakārṇavān
Instrumental नरकार्णवेन narakārṇavena
नरकार्णवाभ्याम् narakārṇavābhyām
नरकार्णवैः narakārṇavaiḥ
Dative नरकार्णवाय narakārṇavāya
नरकार्णवाभ्याम् narakārṇavābhyām
नरकार्णवेभ्यः narakārṇavebhyaḥ
Ablative नरकार्णवात् narakārṇavāt
नरकार्णवाभ्याम् narakārṇavābhyām
नरकार्णवेभ्यः narakārṇavebhyaḥ
Genitive नरकार्णवस्य narakārṇavasya
नरकार्णवयोः narakārṇavayoḥ
नरकार्णवानाम् narakārṇavānām
Locative नरकार्णवे narakārṇave
नरकार्णवयोः narakārṇavayoḥ
नरकार्णवेषु narakārṇaveṣu