| Singular | Dual | Plural |
Nominativo |
नरकार्णवः
narakārṇavaḥ
|
नरकार्णवौ
narakārṇavau
|
नरकार्णवाः
narakārṇavāḥ
|
Vocativo |
नरकार्णव
narakārṇava
|
नरकार्णवौ
narakārṇavau
|
नरकार्णवाः
narakārṇavāḥ
|
Acusativo |
नरकार्णवम्
narakārṇavam
|
नरकार्णवौ
narakārṇavau
|
नरकार्णवान्
narakārṇavān
|
Instrumental |
नरकार्णवेन
narakārṇavena
|
नरकार्णवाभ्याम्
narakārṇavābhyām
|
नरकार्णवैः
narakārṇavaiḥ
|
Dativo |
नरकार्णवाय
narakārṇavāya
|
नरकार्णवाभ्याम्
narakārṇavābhyām
|
नरकार्णवेभ्यः
narakārṇavebhyaḥ
|
Ablativo |
नरकार्णवात्
narakārṇavāt
|
नरकार्णवाभ्याम्
narakārṇavābhyām
|
नरकार्णवेभ्यः
narakārṇavebhyaḥ
|
Genitivo |
नरकार्णवस्य
narakārṇavasya
|
नरकार्णवयोः
narakārṇavayoḥ
|
नरकार्णवानाम्
narakārṇavānām
|
Locativo |
नरकार्णवे
narakārṇave
|
नरकार्णवयोः
narakārṇavayoḥ
|
नरकार्णवेषु
narakārṇaveṣu
|