Sanskrit tools

Sanskrit declension


Declension of नरकासुरध्वंस narakāsuradhvaṁsa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरकासुरध्वंसः narakāsuradhvaṁsaḥ
नरकासुरध्वंसौ narakāsuradhvaṁsau
नरकासुरध्वंसाः narakāsuradhvaṁsāḥ
Vocative नरकासुरध्वंस narakāsuradhvaṁsa
नरकासुरध्वंसौ narakāsuradhvaṁsau
नरकासुरध्वंसाः narakāsuradhvaṁsāḥ
Accusative नरकासुरध्वंसम् narakāsuradhvaṁsam
नरकासुरध्वंसौ narakāsuradhvaṁsau
नरकासुरध्वंसान् narakāsuradhvaṁsān
Instrumental नरकासुरध्वंसेन narakāsuradhvaṁsena
नरकासुरध्वंसाभ्याम् narakāsuradhvaṁsābhyām
नरकासुरध्वंसैः narakāsuradhvaṁsaiḥ
Dative नरकासुरध्वंसाय narakāsuradhvaṁsāya
नरकासुरध्वंसाभ्याम् narakāsuradhvaṁsābhyām
नरकासुरध्वंसेभ्यः narakāsuradhvaṁsebhyaḥ
Ablative नरकासुरध्वंसात् narakāsuradhvaṁsāt
नरकासुरध्वंसाभ्याम् narakāsuradhvaṁsābhyām
नरकासुरध्वंसेभ्यः narakāsuradhvaṁsebhyaḥ
Genitive नरकासुरध्वंसस्य narakāsuradhvaṁsasya
नरकासुरध्वंसयोः narakāsuradhvaṁsayoḥ
नरकासुरध्वंसानाम् narakāsuradhvaṁsānām
Locative नरकासुरध्वंसे narakāsuradhvaṁse
नरकासुरध्वंसयोः narakāsuradhvaṁsayoḥ
नरकासुरध्वंसेषु narakāsuradhvaṁseṣu