| Singular | Dual | Plural |
Nominativo |
नरकासुरध्वंसः
narakāsuradhvaṁsaḥ
|
नरकासुरध्वंसौ
narakāsuradhvaṁsau
|
नरकासुरध्वंसाः
narakāsuradhvaṁsāḥ
|
Vocativo |
नरकासुरध्वंस
narakāsuradhvaṁsa
|
नरकासुरध्वंसौ
narakāsuradhvaṁsau
|
नरकासुरध्वंसाः
narakāsuradhvaṁsāḥ
|
Acusativo |
नरकासुरध्वंसम्
narakāsuradhvaṁsam
|
नरकासुरध्वंसौ
narakāsuradhvaṁsau
|
नरकासुरध्वंसान्
narakāsuradhvaṁsān
|
Instrumental |
नरकासुरध्वंसेन
narakāsuradhvaṁsena
|
नरकासुरध्वंसाभ्याम्
narakāsuradhvaṁsābhyām
|
नरकासुरध्वंसैः
narakāsuradhvaṁsaiḥ
|
Dativo |
नरकासुरध्वंसाय
narakāsuradhvaṁsāya
|
नरकासुरध्वंसाभ्याम्
narakāsuradhvaṁsābhyām
|
नरकासुरध्वंसेभ्यः
narakāsuradhvaṁsebhyaḥ
|
Ablativo |
नरकासुरध्वंसात्
narakāsuradhvaṁsāt
|
नरकासुरध्वंसाभ्याम्
narakāsuradhvaṁsābhyām
|
नरकासुरध्वंसेभ्यः
narakāsuradhvaṁsebhyaḥ
|
Genitivo |
नरकासुरध्वंसस्य
narakāsuradhvaṁsasya
|
नरकासुरध्वंसयोः
narakāsuradhvaṁsayoḥ
|
नरकासुरध्वंसानाम्
narakāsuradhvaṁsānām
|
Locativo |
नरकासुरध्वंसे
narakāsuradhvaṁse
|
नरकासुरध्वंसयोः
narakāsuradhvaṁsayoḥ
|
नरकासुरध्वंसेषु
narakāsuradhvaṁseṣu
|