Sanskrit tools

Sanskrit declension


Declension of नरकासुरव्यायोग narakāsuravyāyoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरकासुरव्यायोगः narakāsuravyāyogaḥ
नरकासुरव्यायोगौ narakāsuravyāyogau
नरकासुरव्यायोगाः narakāsuravyāyogāḥ
Vocative नरकासुरव्यायोग narakāsuravyāyoga
नरकासुरव्यायोगौ narakāsuravyāyogau
नरकासुरव्यायोगाः narakāsuravyāyogāḥ
Accusative नरकासुरव्यायोगम् narakāsuravyāyogam
नरकासुरव्यायोगौ narakāsuravyāyogau
नरकासुरव्यायोगान् narakāsuravyāyogān
Instrumental नरकासुरव्यायोगेण narakāsuravyāyogeṇa
नरकासुरव्यायोगाभ्याम् narakāsuravyāyogābhyām
नरकासुरव्यायोगैः narakāsuravyāyogaiḥ
Dative नरकासुरव्यायोगाय narakāsuravyāyogāya
नरकासुरव्यायोगाभ्याम् narakāsuravyāyogābhyām
नरकासुरव्यायोगेभ्यः narakāsuravyāyogebhyaḥ
Ablative नरकासुरव्यायोगात् narakāsuravyāyogāt
नरकासुरव्यायोगाभ्याम् narakāsuravyāyogābhyām
नरकासुरव्यायोगेभ्यः narakāsuravyāyogebhyaḥ
Genitive नरकासुरव्यायोगस्य narakāsuravyāyogasya
नरकासुरव्यायोगयोः narakāsuravyāyogayoḥ
नरकासुरव्यायोगाणाम् narakāsuravyāyogāṇām
Locative नरकासुरव्यायोगे narakāsuravyāyoge
नरकासुरव्यायोगयोः narakāsuravyāyogayoḥ
नरकासुरव्यायोगेषु narakāsuravyāyogeṣu