| Singular | Dual | Plural |
Nominativo |
नरकासुरव्यायोगः
narakāsuravyāyogaḥ
|
नरकासुरव्यायोगौ
narakāsuravyāyogau
|
नरकासुरव्यायोगाः
narakāsuravyāyogāḥ
|
Vocativo |
नरकासुरव्यायोग
narakāsuravyāyoga
|
नरकासुरव्यायोगौ
narakāsuravyāyogau
|
नरकासुरव्यायोगाः
narakāsuravyāyogāḥ
|
Acusativo |
नरकासुरव्यायोगम्
narakāsuravyāyogam
|
नरकासुरव्यायोगौ
narakāsuravyāyogau
|
नरकासुरव्यायोगान्
narakāsuravyāyogān
|
Instrumental |
नरकासुरव्यायोगेण
narakāsuravyāyogeṇa
|
नरकासुरव्यायोगाभ्याम्
narakāsuravyāyogābhyām
|
नरकासुरव्यायोगैः
narakāsuravyāyogaiḥ
|
Dativo |
नरकासुरव्यायोगाय
narakāsuravyāyogāya
|
नरकासुरव्यायोगाभ्याम्
narakāsuravyāyogābhyām
|
नरकासुरव्यायोगेभ्यः
narakāsuravyāyogebhyaḥ
|
Ablativo |
नरकासुरव्यायोगात्
narakāsuravyāyogāt
|
नरकासुरव्यायोगाभ्याम्
narakāsuravyāyogābhyām
|
नरकासुरव्यायोगेभ्यः
narakāsuravyāyogebhyaḥ
|
Genitivo |
नरकासुरव्यायोगस्य
narakāsuravyāyogasya
|
नरकासुरव्यायोगयोः
narakāsuravyāyogayoḥ
|
नरकासुरव्यायोगाणाम्
narakāsuravyāyogāṇām
|
Locativo |
नरकासुरव्यायोगे
narakāsuravyāyoge
|
नरकासुरव्यायोगयोः
narakāsuravyāyogayoḥ
|
नरकासुरव्यायोगेषु
narakāsuravyāyogeṣu
|