Sanskrit tools

Sanskrit declension


Declension of नरिष्ठा nariṣṭhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरिष्ठा nariṣṭhā
नरिष्ठे nariṣṭhe
नरिष्ठाः nariṣṭhāḥ
Vocative नरिष्ठे nariṣṭhe
नरिष्ठे nariṣṭhe
नरिष्ठाः nariṣṭhāḥ
Accusative नरिष्ठाम् nariṣṭhām
नरिष्ठे nariṣṭhe
नरिष्ठाः nariṣṭhāḥ
Instrumental नरिष्ठया nariṣṭhayā
नरिष्ठाभ्याम् nariṣṭhābhyām
नरिष्ठाभिः nariṣṭhābhiḥ
Dative नरिष्ठायै nariṣṭhāyai
नरिष्ठाभ्याम् nariṣṭhābhyām
नरिष्ठाभ्यः nariṣṭhābhyaḥ
Ablative नरिष्ठायाः nariṣṭhāyāḥ
नरिष्ठाभ्याम् nariṣṭhābhyām
नरिष्ठाभ्यः nariṣṭhābhyaḥ
Genitive नरिष्ठायाः nariṣṭhāyāḥ
नरिष्ठयोः nariṣṭhayoḥ
नरिष्ठानाम् nariṣṭhānām
Locative नरिष्ठायाम् nariṣṭhāyām
नरिष्ठयोः nariṣṭhayoḥ
नरिष्ठासु nariṣṭhāsu