Singular | Dual | Plural | |
Nominative |
नरिष्ठा
nariṣṭhā |
नरिष्ठे
nariṣṭhe |
नरिष्ठाः
nariṣṭhāḥ |
Vocative |
नरिष्ठे
nariṣṭhe |
नरिष्ठे
nariṣṭhe |
नरिष्ठाः
nariṣṭhāḥ |
Accusative |
नरिष्ठाम्
nariṣṭhām |
नरिष्ठे
nariṣṭhe |
नरिष्ठाः
nariṣṭhāḥ |
Instrumental |
नरिष्ठया
nariṣṭhayā |
नरिष्ठाभ्याम्
nariṣṭhābhyām |
नरिष्ठाभिः
nariṣṭhābhiḥ |
Dative |
नरिष्ठायै
nariṣṭhāyai |
नरिष्ठाभ्याम्
nariṣṭhābhyām |
नरिष्ठाभ्यः
nariṣṭhābhyaḥ |
Ablative |
नरिष्ठायाः
nariṣṭhāyāḥ |
नरिष्ठाभ्याम्
nariṣṭhābhyām |
नरिष्ठाभ्यः
nariṣṭhābhyaḥ |
Genitive |
नरिष्ठायाः
nariṣṭhāyāḥ |
नरिष्ठयोः
nariṣṭhayoḥ |
नरिष्ठानाम्
nariṣṭhānām |
Locative |
नरिष्ठायाम्
nariṣṭhāyām |
नरिष्ठयोः
nariṣṭhayoḥ |
नरिष्ठासु
nariṣṭhāsu |