Singular | Dual | Plural | |
Nominativo |
नरिष्ठा
nariṣṭhā |
नरिष्ठे
nariṣṭhe |
नरिष्ठाः
nariṣṭhāḥ |
Vocativo |
नरिष्ठे
nariṣṭhe |
नरिष्ठे
nariṣṭhe |
नरिष्ठाः
nariṣṭhāḥ |
Acusativo |
नरिष्ठाम्
nariṣṭhām |
नरिष्ठे
nariṣṭhe |
नरिष्ठाः
nariṣṭhāḥ |
Instrumental |
नरिष्ठया
nariṣṭhayā |
नरिष्ठाभ्याम्
nariṣṭhābhyām |
नरिष्ठाभिः
nariṣṭhābhiḥ |
Dativo |
नरिष्ठायै
nariṣṭhāyai |
नरिष्ठाभ्याम्
nariṣṭhābhyām |
नरिष्ठाभ्यः
nariṣṭhābhyaḥ |
Ablativo |
नरिष्ठायाः
nariṣṭhāyāḥ |
नरिष्ठाभ्याम्
nariṣṭhābhyām |
नरिष्ठाभ्यः
nariṣṭhābhyaḥ |
Genitivo |
नरिष्ठायाः
nariṣṭhāyāḥ |
नरिष्ठयोः
nariṣṭhayoḥ |
नरिष्ठानाम्
nariṣṭhānām |
Locativo |
नरिष्ठायाम्
nariṣṭhāyām |
नरिष्ठयोः
nariṣṭhayoḥ |
नरिष्ठासु
nariṣṭhāsu |