Sanskrit tools

Sanskrit declension


Declension of नरुण naruṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नरुणः naruṇaḥ
नरुणौ naruṇau
नरुणाः naruṇāḥ
Vocative नरुण naruṇa
नरुणौ naruṇau
नरुणाः naruṇāḥ
Accusative नरुणम् naruṇam
नरुणौ naruṇau
नरुणान् naruṇān
Instrumental नरुणेन naruṇena
नरुणाभ्याम् naruṇābhyām
नरुणैः naruṇaiḥ
Dative नरुणाय naruṇāya
नरुणाभ्याम् naruṇābhyām
नरुणेभ्यः naruṇebhyaḥ
Ablative नरुणात् naruṇāt
नरुणाभ्याम् naruṇābhyām
नरुणेभ्यः naruṇebhyaḥ
Genitive नरुणस्य naruṇasya
नरुणयोः naruṇayoḥ
नरुणानाम् naruṇānām
Locative नरुणे naruṇe
नरुणयोः naruṇayoḥ
नरुणेषु naruṇeṣu