Singular | Dual | Plural | |
Nominative |
नरुणः
naruṇaḥ |
नरुणौ
naruṇau |
नरुणाः
naruṇāḥ |
Vocative |
नरुण
naruṇa |
नरुणौ
naruṇau |
नरुणाः
naruṇāḥ |
Accusative |
नरुणम्
naruṇam |
नरुणौ
naruṇau |
नरुणान्
naruṇān |
Instrumental |
नरुणेन
naruṇena |
नरुणाभ्याम्
naruṇābhyām |
नरुणैः
naruṇaiḥ |
Dative |
नरुणाय
naruṇāya |
नरुणाभ्याम्
naruṇābhyām |
नरुणेभ्यः
naruṇebhyaḥ |
Ablative |
नरुणात्
naruṇāt |
नरुणाभ्याम्
naruṇābhyām |
नरुणेभ्यः
naruṇebhyaḥ |
Genitive |
नरुणस्य
naruṇasya |
नरुणयोः
naruṇayoḥ |
नरुणानाम्
naruṇānām |
Locative |
नरुणे
naruṇe |
नरुणयोः
naruṇayoḥ |
नरुणेषु
naruṇeṣu |