Singular | Dual | Plural | |
Nominativo |
नरुणः
naruṇaḥ |
नरुणौ
naruṇau |
नरुणाः
naruṇāḥ |
Vocativo |
नरुण
naruṇa |
नरुणौ
naruṇau |
नरुणाः
naruṇāḥ |
Acusativo |
नरुणम्
naruṇam |
नरुणौ
naruṇau |
नरुणान्
naruṇān |
Instrumental |
नरुणेन
naruṇena |
नरुणाभ्याम्
naruṇābhyām |
नरुणैः
naruṇaiḥ |
Dativo |
नरुणाय
naruṇāya |
नरुणाभ्याम्
naruṇābhyām |
नरुणेभ्यः
naruṇebhyaḥ |
Ablativo |
नरुणात्
naruṇāt |
नरुणाभ्याम्
naruṇābhyām |
नरुणेभ्यः
naruṇebhyaḥ |
Genitivo |
नरुणस्य
naruṇasya |
नरुणयोः
naruṇayoḥ |
नरुणानाम्
naruṇānām |
Locativo |
नरुणे
naruṇe |
नरुणयोः
naruṇayoḥ |
नरुणेषु
naruṇeṣu |